![]() #санскрит
Шлоки из БГ очередные для изучения. Из всех шлок я пока могу почти полностью понять, разобрать на составляющие, со словарём (или без) только "яда яда хи дхармасья", и вот эти вот, из 10-й главы, где Кришна рассказывает какой он крутой, круче всех. А те, которые мне интересны, почти ничего не понятно и не запоминается. Итого я знаю 8 шлок. Негусто) А вообще, может ну её, Бхагавад-Гиту? Мантры как-то проще идут. ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān | marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī || (10.21) vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ | indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā || (10.22) rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām | vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham || (10.23) purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ || (10.24) maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram | yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ || (10.25) aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ | gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || (10.26) uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam | airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || (10.27) āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk | prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || (10.28) anantaścāsmi nāgānāṃ varuṇo yādasāmaham | pitṛṇāmaryamā cāsmi yamaḥ saṃyamatāmaham || (10.29) prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham | mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām || (10.30) pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham | jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī || (10.31) sargāṇāmādirantaśca madhyaṃ caivāhamarjuna | adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham || (10.32) akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca | ahamevākṣayaḥ kālo dhātā'haṃ viśvatomukhaḥ || (10.33) mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām | kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā || (10.34) bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham | māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ || (10.35) dyutaṃ chalayatāmasmi tejastejasvināmaham | jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham || (10.36) vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanaṃjayaḥ | munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ || (10.37) daṇḍo damayatāmasmi nītirasmi jigīṣatām | maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham || (10.38) 4 августа 2021
|